B 326-15 Grahagocaraphala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 326/15
Title: Grahagocaraphala
Dimensions: 25.9 x 9.7 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/425
Remarks:
Reel No. B 326-15 Inventory No. 39822
Title Grahagocaraphala
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.9 x 10.7 cm
Folios 4
Lines per Folio 6
Foliation figures in the upper left and lower right-hand margins of verso, beneathe the Title: GoººPhaºº and Rāmaḥ
Place of Deposit NAK
Accession No. 3/425
Manuscript Features
Excerpts
Beginning
śrīḥ ||
gaurādityas tasya vāraś candāder upalakṣaṇāt ||
tatphalaṃ gocaraphalaṃ grahā yachaṃti (!) janmabhāt || 1 ||
sūryaḥ sthā(2)navināśaṃ bhayaṃ
śriyaṃ mānahānim atha dainyaṃ ||
vijayaṃ mārgaṃ pīḍāṃ
sukṛtahāniṃ siddhim āyam atha hāniṃ || 2 || (!)
candronnam adha(3)naṃ saukhyaṃrogaṃ kāryakṣatiṃ śriyaṃ
striyaṃ mṛtyuṃ nṛpabhayaṃ sukham āyaṃ vyayaṃ kramāt || 3 ||
bhaumoribhītiṃ dhananāśam arthaṃ
(4)bhayaṃ tathārthakṣayam arthalābhaṃ ||
dhanāty ayaṃ śatrubhayaṃ ca pīḍāṃ
śokaṃ dhanaṃ hānim anukrameṇa || 4 || (fol. 1v1–4)
End
ajāmeṣau ca (6)dātavyau ketau cānnaṃ ca miśritaṃ ||
svarṇago viprapūjābhiḥ sarveṣāṃ śāṃtir uttamā ||
grahādau duṣṭe sati japam api kuryāt || ta(7) thā ca | [[rāhau dānaṃ kṛṣṇameṣo]]
ravau saptasahasrāṇI canderudrasahasrakaṃ ||
ayutaṃ bhūmiputre ca budhe vedasahasrakaṃ || 1 ||
ekonaviṃśati jīve(2) śukre ṣoḍaśa eva ca ||
trayoviṃśatimaṃde ca rāhor aṣṭādaśaivatu ||
ketau saptadaśaivasyur ityete grahajāpakaṃ || (fol. 3v5–4r2)
Microfilm Details
Reel No. B 326/15
Date of Filming 20-07-1972
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 13-09-2004
Bibliography