B 326-15 Grahagocaraphala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 326/15
Title: Grahagocaraphala
Dimensions: 25.9 x 9.7 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/425
Remarks:


Reel No. B 326-15 Inventory No. 39822

Title Grahagocaraphala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.9 x 10.7 cm

Folios 4

Lines per Folio 6

Foliation figures in the upper left and lower right-hand margins of verso, beneathe the Title: GoººPhaºº and Rāmaḥ

Place of Deposit NAK

Accession No. 3/425

Manuscript Features

Excerpts

Beginning

śrīḥ ||

gaurādityas tasya vāraś candāder upalakṣaṇāt ||

tatphalaṃ gocaraphalaṃ grahā yachaṃti (!) janmabhāt || 1 ||

sūryaḥ sthā(2)navināśaṃ bhayaṃ

śriyaṃ mānahānim atha dainyaṃ ||

vijayaṃ mārgaṃ pīḍāṃ

sukṛtahāniṃ siddhim āyam atha hāniṃ || 2 || (!)

candronnam adha(3)naṃ saukhyaṃrogaṃ kāryakṣatiṃ śriyaṃ

striyaṃ mṛtyuṃ nṛpabhayaṃ sukham āyaṃ vyayaṃ kramāt || 3 ||

bhaumoribhītiṃ dhananāśam arthaṃ

(4)bhayaṃ tathārthakṣayam arthalābhaṃ ||

dhanāty ayaṃ śatrubhayaṃ ca pīḍāṃ

śokaṃ dhanaṃ hānim anukrameṇa || 4 || (fol. 1v1–4)

End

ajāmeṣau ca (6)dātavyau ketau cānnaṃ ca miśritaṃ ||

svarṇago viprapūjābhiḥ sarveṣāṃ śāṃtir uttamā ||

grahādau duṣṭe sati japam api kuryāt || ta(7) thā ca | [[rāhau dānaṃ kṛṣṇameṣo]]

ravau saptasahasrāṇI canderudrasahasrakaṃ ||

ayutaṃ bhūmiputre ca budhe vedasahasrakaṃ || 1 ||

ekonaviṃśati jīve(2) śukre ṣoḍaśa eva ca ||

trayoviṃśatimaṃde ca rāhor aṣṭādaśaivatu ||

ketau saptadaśaivasyur ityete grahajāpakaṃ || (fol. 3v5–4r2)

Microfilm Details

Reel No. B 326/15

Date of Filming 20-07-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 13-09-2004

Bibliography